Original

ततः कालंजरं गत्वा पर्वतं लोकविश्रुतम् ।तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ ५३ ॥

Segmented

ततः कालञ्जरम् गत्वा पर्वतम् लोक-विश्रुतम् तत्र देवह्रदे स्नात्वा गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कालञ्जरम् कालञ्जर pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
देवह्रदे देवह्रद pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin