Original

तत्र मासं वसेद्धीरो नियतो नियताशनः ।ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः ॥ ५१ ॥

Segmented

तत्र मासम् वसेद् धीरो नियतो नियमित-अशनः ब्रह्म-लोकम् व्रजेद् राजन् पुनीते च कुलम् नरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मासम् मास pos=n,g=m,c=2,n=s
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
धीरो धीर pos=a,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
व्रजेद् व्रज् pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
पुनीते पू pos=v,p=3,n=s,l=lat
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s