Original

आज्यभागेन वै तत्र तर्पितास्तु यथाविधि ।देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् ॥ ४९ ॥

Segmented

आज्य-भागेन वै तत्र तर्पितास् तु यथाविधि देवास् त्रिभुवनम् याता ऋषयः च यथासुखम्

Analysis

Word Lemma Parse
आज्य आज्य pos=n,comp=y
भागेन भाग pos=n,g=m,c=3,n=s
वै वै pos=i
तत्र तत्र pos=i
तर्पितास् तर्पय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
यथाविधि यथाविधि pos=i
देवास् देव pos=n,g=m,c=1,n=p
त्रिभुवनम् त्रिभुवन pos=n,g=n,c=2,n=s
याता या pos=va,g=m,c=1,n=p,f=part
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
यथासुखम् यथासुखम् pos=i