Original

ततः स चक्रे भगवानृषीणां विधिवत्तदा ।सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥ ४८ ॥

Segmented

ततः स चक्रे भगवान् ऋषीणाम् विधिवत् तदा सर्वेषाम् पुनः आधानम् विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
विधिवत् विधिवत् pos=i
तदा तदा pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
आधानम् आधान pos=n,g=n,c=2,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s