Original

ओंकारेण यथान्यायं सम्यगुच्चारितेन च ।येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् ॥ ४५ ॥

Segmented

ओंकारेण यथान्यायम् सम्यग् उच्चारितेन च येन यत् पूर्वम् अभ्यस्तम् तत् तस्य समुपस्थितम्

Analysis

Word Lemma Parse
ओंकारेण ओंकार pos=n,g=m,c=3,n=s
यथान्यायम् यथान्यायम् pos=i
सम्यग् सम्यक् pos=i
उच्चारितेन उच्चारय् pos=va,g=m,c=3,n=s,f=part
pos=i
येन यद् pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
अभ्यस्तम् अभ्यस् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समुपस्थितम् समुपस्था pos=va,g=n,c=1,n=s,f=part