Original

तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः ।उपविष्टो महर्षीणामुत्तरीयेषु भारत ॥ ४४ ॥

Segmented

तत्र वेदान् प्रणष्टान् तु मुनेः अङ्गिरसः सुतः उपविष्टो महा-ऋषीणाम् उत्तरीयेषु भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
प्रणष्टान् प्रणश् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
मुनेः मुनि pos=n,g=m,c=6,n=s
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
उपविष्टो उपविश् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
उत्तरीयेषु उत्तरीय pos=n,g=n,c=7,n=p
भारत भारत pos=a,g=m,c=8,n=s