Original

तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः ।वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥ ४३ ॥

Segmented

तुङ्गक-अरण्यम् आसाद्य ब्रह्मचारी जित-इन्द्रियः वेदान् अध्यापयत् तत्र ऋषिः सारस्वतः पुरा

Analysis

Word Lemma Parse
तुङ्गक तुङ्गक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
अध्यापयत् अध्यापय् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सारस्वतः सारस्वत pos=n,g=m,c=1,n=s
पुरा पुरा pos=i