Original

ततो देवपथं गच्छेन्नियतो नियताशनः ।देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ॥ ४२ ॥

Segmented

ततो देवपथम् गच्छेन् नियतो नियमित-अशनः देव-सत्त्रस्य यत् पुण्यम् तद् अवाप्नोति मानवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवपथम् देवपथ pos=n,g=m,c=2,n=s
गच्छेन् गम् pos=v,p=3,n=s,l=vidhilin
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
सत्त्रस्य सत्त्र pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s