Original

सप्तगोदावरे स्नात्वा नियतो नियताशनः ।महत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥ ४१ ॥

Segmented

सप्तगोदावरे स्नात्वा नियतो नियमित-अशनः महत् पुण्यम् अवाप्नोति देव-लोकम् च गच्छति

Analysis

Word Lemma Parse
सप्तगोदावरे सप्तगोदावर pos=n,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat