Original

ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् ।रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥ ४० ॥

Segmented

ततः शूर्पारकम् गच्छेत् जामदग्न्य-निषेवितम् रामतीर्थे नरः स्नात्वा विन्द्याद् बहु

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूर्पारकम् शूर्पारक pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
जामदग्न्य जामदग्न्य pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=2,n=s,f=part
रामतीर्थे रामतीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
विन्द्याद् बहु pos=a,g=n,c=2,n=s
बहु सुवर्णक pos=n,g=n,c=2,n=s