Original

गङ्गायास्त्वथ राजेन्द्र सागरस्य च संगमे ।अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ ४ ॥

Segmented

गङ्गायास् तु अथ राज-इन्द्र सागरस्य च संगमे अश्वमेधम् दशगुणम् प्रवदन्ति मनीषिणः

Analysis

Word Lemma Parse
गङ्गायास् गङ्गा pos=n,g=f,c=6,n=s
तु तु pos=i
अथ अथ pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
संगमे संगम pos=n,g=m,c=7,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
दशगुणम् दशगुण pos=a,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p