Original

शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः ।न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥ ३९ ॥

Segmented

शरभङ्ग-आश्रमम् गत्वा शुकस्य च महात्मनः न दुर्गतिम् अवाप्नोति पुनाति च कुलम् नरः

Analysis

Word Lemma Parse
शरभङ्ग शरभङ्ग pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
शुकस्य शुक pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
पुनाति पू pos=v,p=3,n=s,l=lat
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s