Original

दण्डकारण्यमासाद्य महाराज उपस्पृशेत् ।गोसहस्रफलं तत्र स्नातमात्रस्य भारत ॥ ३८ ॥

Segmented

दण्डक-अरण्यम् आसाद्य महा-राज उपस्पृशेत् गो सहस्र-फलम् तत्र स्नात-मात्रस्य भारत

Analysis

Word Lemma Parse
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
स्नात स्ना pos=va,comp=y,f=part
मात्रस्य मात्र pos=n,g=m,c=6,n=s
भारत भारत pos=a,g=m,c=8,n=s