Original

ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् ।पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥ ३७ ॥

Segmented

ततो ऽवाप्य महा-पुण्याम् पयोष्णीम् सरिताम् वराम् पितृ-देव-अर्चन-रतः गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवाप्य अवाप् pos=vi
महा महत् pos=a,comp=y
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
पयोष्णीम् पयोष्णी pos=n,g=f,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
वराम् वर pos=a,g=f,c=2,n=s
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चन अर्चन pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin