Original

सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् ।जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः ॥ ३६ ॥

Segmented

सर्वदेवह्रदे स्नात्वा गो सहस्र-फलम् लभेत् जातिमात्रह्रदे स्नात्वा भवेत् जाति-स्मरः नरः

Analysis

Word Lemma Parse
सर्वदेवह्रदे सर्वदेवह्रद pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
जातिमात्रह्रदे जातिमात्रह्रद pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
भवेत् भू pos=v,p=3,n=s,l=vidhilin
जाति जाति pos=n,comp=y
स्मरः स्मर pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s