Original

यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ।अग्निष्टोमशतं विन्देद्गमनादेव भारत ॥ ३५ ॥

Segmented

यत्र क्रतु-शतैः इष्ट्वा देवराजो दिवम् गतः अग्निष्टोम-शतम् विन्देद् गमनाद् एव भारत

Analysis

Word Lemma Parse
यत्र यत्र pos=i
क्रतु क्रतु pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
इष्ट्वा यज् pos=vi
देवराजो देवराज pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अग्निष्टोम अग्निष्टोम pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
विन्देद् विद् pos=v,p=3,n=s,l=vidhilin
गमनाद् गमन pos=n,g=n,c=5,n=s
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s