Original

ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे ।जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ॥ ३४ ॥

Segmented

ततो देवह्रदे रम्ये कृष्ण-वेण्णा-जल-उद्भवे जातिमात्रह्रदे च एव तथा कन्याश्रमे नृप

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवह्रदे देवह्रद pos=n,g=m,c=7,n=s
रम्ये रम्य pos=a,g=m,c=7,n=s
कृष्ण कृष्ण pos=a,comp=y
वेण्णा वेण्णा pos=n,comp=y
जल जल pos=n,comp=y
उद्भवे उद्भव pos=a,g=m,c=7,n=s
जातिमात्रह्रदे जातिमात्रह्रद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
कन्याश्रमे कन्याश्रम pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s