Original

कुशप्लवनमासाद्य ब्रह्मचारी समाहितः ।त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ॥ ३३ ॥

Segmented

कुशप्लवनम् आसाद्य ब्रह्मचारी समाहितः त्रि-रात्रम् उषितः स्नात्वा अश्वमेध-फलम् लभेत्

Analysis

Word Lemma Parse
कुशप्लवनम् कुशप्लवन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
उषितः वस् pos=va,g=m,c=1,n=s,f=part
स्नात्वा स्ना pos=vi
अश्वमेध अश्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin