Original

ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः ।गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति ॥ ३२ ॥

Segmented

ब्रह्मस्थानम् समासाद्य त्रि-रात्रम् उषितो नरः गो सहस्र-फलम् विन्देत् स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
ब्रह्मस्थानम् ब्रह्मस्थान pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
उषितो वस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
विन्देत् विद् pos=v,p=3,n=s,l=vidhilin
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat