Original

वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत् ।वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ॥ ३१ ॥

Segmented

वेण्णायाः संगमे स्नात्वा वाजपेय-फलम् लभेत् वरदा-संगमे स्नात्वा गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
वेण्णायाः वेण्णा pos=n,g=f,c=6,n=s
संगमे संगम pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
वाजपेय वाजपेय pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
वरदा वरदा pos=n,comp=y
संगमे संगम pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin