Original

ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् ।गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् ॥ ३० ॥

Segmented

ततो गोदावरीम् प्राप्य नित्यम् सिद्ध-निषेविताम् गवामयम् अवाप्नोति वासुकेः लोकम् आप्नुयात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
नित्यम् नित्यम् pos=i
सिद्ध सिद्ध pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part
गवामयम् गवामय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
वासुकेः वासुकि pos=n,g=m,c=6,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin