Original

करतोयां समासाद्य त्रिरात्रोपोषितो नरः ।अश्वमेधमवाप्नोति कृते पैतामहे विधौ ॥ ३ ॥

Segmented

करतोयाम् समासाद्य त्रि-रात्र-उपोषितः नरः अश्वमेधम् अवाप्नोति कृते पैतामहे विधौ

Analysis

Word Lemma Parse
करतोयाम् करतोया pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कृते कृ pos=va,g=m,c=7,n=s,f=part
पैतामहे पैतामह pos=a,g=m,c=7,n=s
विधौ विधि pos=n,g=m,c=7,n=s