Original

ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः ।मयूरहंससंयुक्तं विमानं लभते नरः ॥ २९ ॥

Segmented

ततो वेण्णाम् समासाद्य तर्पयेत् पितृ-देवताः मयूर-हंस-संयुक्तम् विमानम् लभते नरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वेण्णाम् वेण्णा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
तर्पयेत् तर्पय् pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=f,c=2,n=p
मयूर मयूर pos=n,comp=y
हंस हंस pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
विमानम् विमान pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s