Original

संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् ।रूपस्य भागी भवति सुभगश्चैव जायते ॥ २८ ॥

Segmented

संवर्तस्य तु विप्र-ऋषेः वापीम् आसाद्य दुर्लभाम् रूपस्य भागी भवति सुभगः च एव जायते

Analysis

Word Lemma Parse
संवर्तस्य संवर्त pos=n,g=m,c=6,n=s
तु तु pos=i
विप्र विप्र pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वापीम् वापी pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s
रूपस्य रूप pos=n,g=n,c=6,n=s
भागी भागिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सुभगः सुभग pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
जायते जन् pos=v,p=3,n=s,l=lat