Original

निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप ।गायत्रीं पठते यस्तु योनिसंकरजस्तथा ।गाथा वा गीतिका वापि तस्य संपद्यते नृप ॥ २७ ॥

Segmented

निदर्शनम् च प्रत्यक्षम् ब्राह्मणानाम् नर-अधिपैः गायत्रीम् पठते यस् तु योनि-संकर-जः तथा गाथा वा गीतिका वा अपि तस्य संपद्यते नृप

Analysis

Word Lemma Parse
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
pos=i
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
गायत्रीम् गायत्री pos=n,g=f,c=2,n=s
पठते पठ् pos=v,p=3,n=s,l=lat
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
योनि योनि pos=n,comp=y
संकर संकर pos=n,comp=y
जः pos=a,g=m,c=1,n=s
तथा तथा pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
वा वा pos=i
गीतिका गीतिका pos=n,g=f,c=2,n=p
वा वा pos=i
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
संपद्यते सम्पद् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s