Original

तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् ।त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ॥ २६ ॥

Segmented

तत एव तु गायत्र्याः स्थानम् त्रैलोक्य-विश्रुतम् त्रि-रात्रम् उषितस् तत्र गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
तत ततस् pos=i
एव एव pos=i
तु तु pos=i
गायत्र्याः गायत्री pos=n,g=f,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
उषितस् वस् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin