Original

तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः ।दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति ।उष्य द्वादशरात्रं तु कृतात्मा भवते नरः ॥ २५ ॥

Segmented

तत्र ईशानम् समभ्यर्च्य त्रि-रात्र-उपोषितः नरः दश-अश्वमेधम् आप्नोति गाणपत्यम् च विन्दति उष्य द्वादश-रात्रम् तु कृतात्मा भवते नरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ईशानम् ईशान pos=n,g=m,c=2,n=s
समभ्यर्च्य समभ्यर्चय् pos=vi
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
गाणपत्यम् गाणपत्य pos=n,g=n,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
उष्य वस् pos=vi
द्वादश द्वादशन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
तु तु pos=i
कृतात्मा कृतात्मन् pos=a,g=m,c=1,n=s
भवते भू pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s