Original

सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा ।सरितः सागराः शैला उपासन्त उमापतिम् ॥ २४ ॥

Segmented

सिद्ध-चारण-गन्धर्वाः मानुषाः पन्नगास् तथा सरितः सागराः शैला उपासन्त उमापतिम्

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
मानुषाः मानुष pos=n,g=m,c=1,n=p
पन्नगास् पन्नग pos=n,g=m,c=1,n=p
तथा तथा pos=i
सरितः सरित् pos=n,g=f,c=1,n=p
सागराः सागर pos=n,g=m,c=1,n=p
शैला शैल pos=n,g=m,c=1,n=p
उपासन्त उपास् pos=v,p=3,n=p,l=lat
उमापतिम् उमापति pos=n,g=m,c=2,n=s