Original

यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।भूतयक्षपिशाचाश्च किंनराः समहोरगाः ॥ २३ ॥

Segmented

यत्र ब्रह्म-आदयः देवा ऋषयः च तपोधनाः भूत-यक्ष-पिशाचाः च किंनराः स महा-उरगाः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
भूत भूत pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
किंनराः किंनर pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p