Original

अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् ।समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ २२ ॥

Segmented

अथ गोकर्णम् आसाद्य त्रिषु लोकेषु विश्रुतम् समुद्र-मध्ये राज-इन्द्र सर्व-लोक-नमस्कृतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
गोकर्णम् गोकर्ण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
समुद्र समुद्र pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृतम् नमस्कृ pos=va,g=m,c=2,n=s,f=part