Original

ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् ।तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥ २१ ॥

Segmented

ततस् तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् तत्र उपस्पृश्य राज-इन्द्र सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तीरे तीर pos=n,g=n,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
कन्यातीर्थ कन्यातीर्थ pos=n,g=n,c=7,n=s
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
उपस्पृश्य उपस्पृश् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat