Original

ततो गच्छेत कावेरीं वृतामप्सरसां गणैः ।तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ २० ॥

Segmented

ततो गच्छेत कावेरीम् वृताम् अप्सरसाम् गणैः तत्र स्नात्वा नरो राजन् गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
कावेरीम् कावेरी pos=n,g=f,c=2,n=s
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin