Original

रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा ।तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥ २ ॥

Segmented

रामस्य च प्रसादेन तीर्थम् राजन् कृतम् पुरा तत् लोहित्यम् समासाद्य विन्द्याद् बहु

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
तत् तद् pos=n,g=n,c=2,n=s
लोहित्यम् लोहित्य pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
विन्द्याद् बहु pos=a,g=n,c=2,n=s
बहु सुवर्णक pos=n,g=n,c=2,n=s