Original

ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् ।वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥ १९ ॥

Segmented

ऋषभम् पर्वतम् गत्वा पाण्ड्येषु सुर-पूजितम् वाजपेयम् अवाप्नोति नाक-पृष्ठे च मोदते

Analysis

Word Lemma Parse
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
पाण्ड्येषु पाण्ड्य pos=n,g=m,c=7,n=p
सुर सुर pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat