Original

तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः ।अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ १८ ॥

Segmented

तत्र देवह्रदे स्नात्वा शुचिः प्रयत-मानसः अश्वमेधम् अवाप्नोति पराम् सिद्धिम् च गच्छति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवह्रदे देवह्रद pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
शुचिः शुचि pos=a,g=m,c=1,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat