Original

श्रीपर्वते महादेवो देव्या सह महाद्युतिः ।न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ॥ १७ ॥

Segmented

श्रीपर्वते महादेवो देव्या सह महा-द्युतिः न्यवसत् परम-प्रीतः ब्रह्मा च त्रिदशैः वृतः

Analysis

Word Lemma Parse
श्रीपर्वते श्रीपर्वत pos=n,g=m,c=7,n=s
महादेवो महादेव pos=n,g=m,c=1,n=s
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part