Original

श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् ।अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ १६ ॥

Segmented

श्रीपर्वतम् समासाद्य नदी-तीरे उपस्पृशेत् अश्वमेधम् अवाप्नोति स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
श्रीपर्वतम् श्रीपर्वत pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
नदी नदी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat