Original

मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन ।तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ १५ ॥

Segmented

मतंगस्य तु केदारस् तत्र एव कुरु-नन्दन तत्र स्नात्वा नरो राजन् गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
मतंगस्य मतंग pos=n,g=m,c=6,n=s
तु तु pos=i
केदारस् केदार pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin