Original

ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् ।रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ १४ ॥

Segmented

ततो महेन्द्रम् आसाद्य जामदग्न्य-निषेवितम् रामतीर्थे नरः स्नात्वा वाजिमेध-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
महेन्द्रम् महेन्द्र pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
जामदग्न्य जामदग्न्य pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part
रामतीर्थे रामतीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
वाजिमेध वाजिमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin