Original

पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः ।गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥ १२ ॥

Segmented

पुष्पवत्याम् उपस्पृश्य त्रि-रात्र-उपोषितः नरः गो सहस्र-फलम् विन्द्यात् च एव चैव

Analysis

Word Lemma Parse
पुष्पवत्याम् पुष्पवती pos=n,g=f,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
विन्द्यात् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
चैव समुद्धृ pos=v,p=3,n=s,l=vidhilin