Original

युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् ।तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् ॥ ११४ ॥

Segmented

युधिष्ठिरो ऽपि धर्म-आत्मा तम् एव अर्थम् विचिन्तयन् तीर्थ-यात्रा-आश्रयम् पुण्यम् ऋषीणाम् प्रत्यवेदयत्

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
तीर्थ तीर्थ pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan