Original

वैशंपायन उवाच ।एवमाश्वास्य राजानं नारदो भगवानृषिः ।अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत ॥ ११३ ॥

Segmented

वैशम्पायन उवाच एवम् आश्वास्य राजानम् नारदो भगवान् ऋषिः अनुज्ञाप्य महात्मानम् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आश्वास्य आश्वासय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan