Original

यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा ।तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि ॥ १११ ॥

Segmented

यथा च वृत्रहा सर्वान् सपत्नान् निर्दहत् पुरा तथा शत्रु-क्षयम् कृत्वा प्रजास् त्वम् पालयिष्यसि

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
सपत्नान् सपत्न pos=n,g=m,c=2,n=p
निर्दहत् निर्दह् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
तथा तथा pos=i
शत्रु शत्रु pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रजास् प्रजा pos=n,g=f,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पालयिष्यसि पालय् pos=v,p=2,n=s,l=lrt