Original

यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः ।यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः ॥ ११० ॥

Segmented

यथा मनुः यथा इक्ष्वाकुः यथा पूरुः महा-यशाः यथा वैन्यो महा-तेजाः तथा त्वम् अपि विश्रुतः

Analysis

Word Lemma Parse
यथा यथा pos=i
मनुः मनु pos=n,g=m,c=1,n=s
यथा यथा pos=i
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
यथा यथा pos=i
पूरुः पूरु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
यथा यथा pos=i
वैन्यो वैन्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part