Original

कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् ।वृषभैकादशफलं लभते नात्र संशयः ॥ ११ ॥

Segmented

समासाद्य कालतीर्थ उपस्पृशेत् वृषभ-एकादश-फलम् लभते न अत्र संशयः

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
कालतीर्थ कालतीर्थ pos=n,g=n,c=7,n=s
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
वृषभ वृषभ pos=n,comp=y
एकादश एकादशन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s