Original

यथा भगीरथो राजा यथा रामश्च विश्रुतः ।तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥ १०९ ॥

Segmented

यथा भगीरथो राजा यथा रामः च विश्रुतः तथा त्वम् सर्व-राजन् भ्राजसे रश्मिवान् इव

Analysis

Word Lemma Parse
यथा यथा pos=i
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
राजन् राजन् pos=n,g=m,c=5,n=p
भ्राजसे भ्राज् pos=v,p=2,n=s,l=lat
रश्मिवान् रश्मिवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i