Original

यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः ।तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥ १०८ ॥

Segmented

यथा ययातिः धर्म-आत्मा यथा राजा पुरूरवाः तथा त्वम् कुरु-शार्दूल स्वेन धर्मेण शोभसे

Analysis

Word Lemma Parse
यथा यथा pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
शोभसे शुभ् pos=v,p=2,n=s,l=lat