Original

एष वै लोमशो नाम देवर्षिरमितद्युतिः ।समेष्यति त्वया चैव तेन सार्धमनुव्रज ॥ १०६ ॥

Segmented

एष वै लोमशो नाम देव-ऋषिः अमित-द्युतिः समेष्यति त्वया च एव तेन सार्धम् अनुव्रज

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
लोमशो लोमश pos=n,g=m,c=1,n=s
नाम नाम pos=i
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
समेष्यति समि pos=v,p=3,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
तेन तद् pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
अनुव्रज अनुव्रज् pos=v,p=2,n=s,l=lot