Original

एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः ।एभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥ १०५ ॥

Segmented

एते ऋषि-वराः सर्वे त्वद्-प्रतीक्षाः तपोधनाः एभिः सह महा-राज तीर्थानि एतानि अनुव्रज

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
ऋषि ऋषि pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
प्रतीक्षाः प्रतीक्ष pos=a,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
एभिः इदम् pos=n,g=m,c=3,n=p
सह सह pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
अनुव्रज अनुव्रज् pos=v,p=2,n=s,l=lot