Original

शौनकः सह पुत्रेण व्यासश्च जपतां वरः ।दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः ॥ १०४ ॥

Segmented

शौनकः सह पुत्रेण व्यासः च जपताम् वरः दुर्वासाः च मुनि-श्रेष्ठः गालवः च महा-तपाः

Analysis

Word Lemma Parse
शौनकः शौनक pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
दुर्वासाः दुर्वासस् pos=n,g=m,c=1,n=s
pos=i
मुनि मुनि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
गालवः गालव pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s